G 68-4 Brahmayāmala
Manuscript culture infobox
Filmed in: G 68/4
Title: Brahmayāmala
Dimensions: 22.9 x 6.8 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. G 68/4
Inventory No. 12861
Title Brahmayāmala
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.9 x 6.8 cm
Binding Hole
Folios 55; the available folios are 48–102.
Lines per Folio 5
Foliation figures in the upper left and lower right margins of the verso
Scribe Yogānanda
Date of Copying NS 888
Donor Mānasiṃha Amātya
Place of Deposit Bhaktapur
Accession No. 1544
Manuscript Features
The text in this manuscript contains only the Yoginīvijayastava part.
There are two types of folio numbers in this manuscript. In the first 12 folios there are two folio numbers, one starts from 1 and another starts from 48. The folio number which starts from 1 ends in 12 in fol. 59. The folio number which starts from 48 ends in 102.
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
baddhāmālāṃ karālāṃ vikṛtataraśirair lambamānāṃ galāyām
uktaiḥ sphetkāranādair ghūraghūritaravair ghoraghoraiḥ sughoraiḥ |
dūtīnāṃ yoginīnāṃ navatrikaviṣaye ṣatprakāre (!) catuske (!)
sarvvavyāpī sikhāntaṃ sakalaśivamayaṃ bhairaveśaḥ punātu || (fol. 48v)
End
pippalādena muninā pṛthivyām avatāritaṃ ||
bhairavena (!) purākhyātaṃ devyā niyamam uttamaṃ |
yaḥ paṭhet parayā bhaktyā sopacāreṇa nityasaḥ (!) ||
sa sarvvaśubham āpnoti ity evaṃ bhairavobravīt || 594 ||
iti brahmayāmale dvādaśasaptatisāhaśre (!) raktādye navākṣaravidhāne yoginīvijayastavaḥ samāptaḥ || ||
aparādhasahaśrāni (!) sevakasya pade pade |
kṛpayā kṣamyatāṃ mātaḥ kṣamaśva parameśvarī || || ❁ || (fol. 102r–102v)
Colophon
vasuyugmagajasaṃkhyagate nepālavatsare sahāmāse tu kṛṣṇāyāṃ daśamyāṃ bhānuvāsare || amātyamānasiṃhasya prītyarthaṃ likhitaṃ mudāḥ || yogānandena dhīreṇa yoginīvijayākhyakaṃ || ketu tyāgu (!) śloka saṃkhyā 1020 || (fol. 102v)
Microfilm Details
Reel No. G 68/4
Date of Filming 02-03-1977
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 14-05-2003