G 68-4 Brahmayāmala

Manuscript culture infobox

Filmed in: G 68/4
Title: Brahmayāmala
Dimensions: 22.9 x 6.8 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. G 68/4

Inventory No. 12861

Title Brahmayāmala

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.9 x 6.8 cm

Binding Hole

Folios 55; the available folios are 48–102.

Lines per Folio 5

Foliation figures in the upper left and lower right margins of the verso

Scribe Yogānanda

Date of Copying NS 888

Donor Mānasiṃha Amātya

Place of Deposit Bhaktapur

Accession No. 1544

Manuscript Features

The text in this manuscript contains only the Yoginīvijayastava part.
There are two types of folio numbers in this manuscript. In the first 12 folios there are two folio numbers, one starts from 1 and another starts from 48. The folio number which starts from 1 ends in 12 in fol. 59. The folio number which starts from 48 ends in 102.

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||
baddhāmālāṃ karālāṃ vikṛtataraśirair lambamānāṃ galāyām
uktaiḥ sphetkāranādair ghūraghūritaravair ghoraghoraiḥ sughoraiḥ |
dūtīnāṃ yoginīnāṃ navatrikaviṣaye ṣatprakāre (!) catuske (!)
sarvvavyāpī sikhāntaṃ sakalaśivamayaṃ bhairaveśaḥ punātu || (fol. 48v)

End

pippalādena muninā pṛthivyām avatāritaṃ ||
bhairavena (!) purākhyātaṃ devyā niyamam uttamaṃ |
yaḥ paṭhet parayā bhaktyā sopacāreṇa nityasaḥ (!) ||
sa sarvvaśubham āpnoti ity evaṃ bhairavobravīt || 594 ||
iti brahmayāmale dvādaśasaptatisāhaśre (!) raktādye navākṣaravidhāne yoginīvijayastavaḥ samāptaḥ ||    ||
aparādhasahaśrāni (!) sevakasya pade pade |
kṛpayā kṣamyatāṃ mātaḥ kṣamaśva parameśvarī ||    || ❁ || (fol. 102r–102v)

Colophon

vasuyugmagajasaṃkhyagate nepālavatsare sahāmāse tu kṛṣṇāyāṃ daśamyāṃ bhānuvāsare || amātyamānasiṃhasya prītyarthaṃ likhitaṃ mudāḥ || yogānandena dhīreṇa yoginīvijayākhyakaṃ || ketu tyāgu (!) śloka saṃkhyā 1020 || (fol. 102v)

Microfilm Details

Reel No. G 68/4

Date of Filming 02-03-1977

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-05-2003